Declension table of ?tridoṣaśamana

Deva

NeuterSingularDualPlural
Nominativetridoṣaśamanam tridoṣaśamane tridoṣaśamanāni
Vocativetridoṣaśamana tridoṣaśamane tridoṣaśamanāni
Accusativetridoṣaśamanam tridoṣaśamane tridoṣaśamanāni
Instrumentaltridoṣaśamanena tridoṣaśamanābhyām tridoṣaśamanaiḥ
Dativetridoṣaśamanāya tridoṣaśamanābhyām tridoṣaśamanebhyaḥ
Ablativetridoṣaśamanāt tridoṣaśamanābhyām tridoṣaśamanebhyaḥ
Genitivetridoṣaśamanasya tridoṣaśamanayoḥ tridoṣaśamanānām
Locativetridoṣaśamane tridoṣaśamanayoḥ tridoṣaśamaneṣu

Compound tridoṣaśamana -

Adverb -tridoṣaśamanam -tridoṣaśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria