Declension table of ?tridoṣaśamana

Deva

MasculineSingularDualPlural
Nominativetridoṣaśamanaḥ tridoṣaśamanau tridoṣaśamanāḥ
Vocativetridoṣaśamana tridoṣaśamanau tridoṣaśamanāḥ
Accusativetridoṣaśamanam tridoṣaśamanau tridoṣaśamanān
Instrumentaltridoṣaśamanena tridoṣaśamanābhyām tridoṣaśamanaiḥ tridoṣaśamanebhiḥ
Dativetridoṣaśamanāya tridoṣaśamanābhyām tridoṣaśamanebhyaḥ
Ablativetridoṣaśamanāt tridoṣaśamanābhyām tridoṣaśamanebhyaḥ
Genitivetridoṣaśamanasya tridoṣaśamanayoḥ tridoṣaśamanānām
Locativetridoṣaśamane tridoṣaśamanayoḥ tridoṣaśamaneṣu

Compound tridoṣaśamana -

Adverb -tridoṣaśamanam -tridoṣaśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria