Declension table of ?tridoṣakṛt

Deva

MasculineSingularDualPlural
Nominativetridoṣakṛt tridoṣakṛtau tridoṣakṛtaḥ
Vocativetridoṣakṛt tridoṣakṛtau tridoṣakṛtaḥ
Accusativetridoṣakṛtam tridoṣakṛtau tridoṣakṛtaḥ
Instrumentaltridoṣakṛtā tridoṣakṛdbhyām tridoṣakṛdbhiḥ
Dativetridoṣakṛte tridoṣakṛdbhyām tridoṣakṛdbhyaḥ
Ablativetridoṣakṛtaḥ tridoṣakṛdbhyām tridoṣakṛdbhyaḥ
Genitivetridoṣakṛtaḥ tridoṣakṛtoḥ tridoṣakṛtām
Locativetridoṣakṛti tridoṣakṛtoḥ tridoṣakṛtsu

Compound tridoṣakṛt -

Adverb -tridoṣakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria