Declension table of ?tridoṣahārin

Deva

NeuterSingularDualPlural
Nominativetridoṣahāri tridoṣahāriṇī tridoṣahārīṇi
Vocativetridoṣahārin tridoṣahāri tridoṣahāriṇī tridoṣahārīṇi
Accusativetridoṣahāri tridoṣahāriṇī tridoṣahārīṇi
Instrumentaltridoṣahāriṇā tridoṣahāribhyām tridoṣahāribhiḥ
Dativetridoṣahāriṇe tridoṣahāribhyām tridoṣahāribhyaḥ
Ablativetridoṣahāriṇaḥ tridoṣahāribhyām tridoṣahāribhyaḥ
Genitivetridoṣahāriṇaḥ tridoṣahāriṇoḥ tridoṣahāriṇām
Locativetridoṣahāriṇi tridoṣahāriṇoḥ tridoṣahāriṣu

Compound tridoṣahāri -

Adverb -tridoṣahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria