Declension table of ?tridoṣahārin

Deva

MasculineSingularDualPlural
Nominativetridoṣahārī tridoṣahāriṇau tridoṣahāriṇaḥ
Vocativetridoṣahārin tridoṣahāriṇau tridoṣahāriṇaḥ
Accusativetridoṣahāriṇam tridoṣahāriṇau tridoṣahāriṇaḥ
Instrumentaltridoṣahāriṇā tridoṣahāribhyām tridoṣahāribhiḥ
Dativetridoṣahāriṇe tridoṣahāribhyām tridoṣahāribhyaḥ
Ablativetridoṣahāriṇaḥ tridoṣahāribhyām tridoṣahāribhyaḥ
Genitivetridoṣahāriṇaḥ tridoṣahāriṇoḥ tridoṣahāriṇām
Locativetridoṣahāriṇi tridoṣahāriṇoḥ tridoṣahāriṣu

Compound tridoṣahāri -

Adverb -tridoṣahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria