Declension table of ?tridoṣahāriṇī

Deva

FeminineSingularDualPlural
Nominativetridoṣahāriṇī tridoṣahāriṇyau tridoṣahāriṇyaḥ
Vocativetridoṣahāriṇi tridoṣahāriṇyau tridoṣahāriṇyaḥ
Accusativetridoṣahāriṇīm tridoṣahāriṇyau tridoṣahāriṇīḥ
Instrumentaltridoṣahāriṇyā tridoṣahāriṇībhyām tridoṣahāriṇībhiḥ
Dativetridoṣahāriṇyai tridoṣahāriṇībhyām tridoṣahāriṇībhyaḥ
Ablativetridoṣahāriṇyāḥ tridoṣahāriṇībhyām tridoṣahāriṇībhyaḥ
Genitivetridoṣahāriṇyāḥ tridoṣahāriṇyoḥ tridoṣahāriṇīnām
Locativetridoṣahāriṇyām tridoṣahāriṇyoḥ tridoṣahāriṇīṣu

Compound tridoṣahāriṇi - tridoṣahāriṇī -

Adverb -tridoṣahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria