Declension table of ?tridoṣaghna

Deva

NeuterSingularDualPlural
Nominativetridoṣaghnam tridoṣaghne tridoṣaghnāni
Vocativetridoṣaghna tridoṣaghne tridoṣaghnāni
Accusativetridoṣaghnam tridoṣaghne tridoṣaghnāni
Instrumentaltridoṣaghnena tridoṣaghnābhyām tridoṣaghnaiḥ
Dativetridoṣaghnāya tridoṣaghnābhyām tridoṣaghnebhyaḥ
Ablativetridoṣaghnāt tridoṣaghnābhyām tridoṣaghnebhyaḥ
Genitivetridoṣaghnasya tridoṣaghnayoḥ tridoṣaghnānām
Locativetridoṣaghne tridoṣaghnayoḥ tridoṣaghneṣu

Compound tridoṣaghna -

Adverb -tridoṣaghnam -tridoṣaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria