Declension table of ?tridoṣaghna

Deva

MasculineSingularDualPlural
Nominativetridoṣaghnaḥ tridoṣaghnau tridoṣaghnāḥ
Vocativetridoṣaghna tridoṣaghnau tridoṣaghnāḥ
Accusativetridoṣaghnam tridoṣaghnau tridoṣaghnān
Instrumentaltridoṣaghnena tridoṣaghnābhyām tridoṣaghnaiḥ tridoṣaghnebhiḥ
Dativetridoṣaghnāya tridoṣaghnābhyām tridoṣaghnebhyaḥ
Ablativetridoṣaghnāt tridoṣaghnābhyām tridoṣaghnebhyaḥ
Genitivetridoṣaghnasya tridoṣaghnayoḥ tridoṣaghnānām
Locativetridoṣaghne tridoṣaghnayoḥ tridoṣaghneṣu

Compound tridoṣaghna -

Adverb -tridoṣaghnam -tridoṣaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria