Declension table of ?tridoṣāpaha

Deva

MasculineSingularDualPlural
Nominativetridoṣāpahaḥ tridoṣāpahau tridoṣāpahāḥ
Vocativetridoṣāpaha tridoṣāpahau tridoṣāpahāḥ
Accusativetridoṣāpaham tridoṣāpahau tridoṣāpahān
Instrumentaltridoṣāpaheṇa tridoṣāpahābhyām tridoṣāpahaiḥ tridoṣāpahebhiḥ
Dativetridoṣāpahāya tridoṣāpahābhyām tridoṣāpahebhyaḥ
Ablativetridoṣāpahāt tridoṣāpahābhyām tridoṣāpahebhyaḥ
Genitivetridoṣāpahasya tridoṣāpahayoḥ tridoṣāpahāṇām
Locativetridoṣāpahe tridoṣāpahayoḥ tridoṣāpaheṣu

Compound tridoṣāpaha -

Adverb -tridoṣāpaham -tridoṣāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria