Declension table of ?tridoṣā

Deva

FeminineSingularDualPlural
Nominativetridoṣā tridoṣe tridoṣāḥ
Vocativetridoṣe tridoṣe tridoṣāḥ
Accusativetridoṣām tridoṣe tridoṣāḥ
Instrumentaltridoṣayā tridoṣābhyām tridoṣābhiḥ
Dativetridoṣāyai tridoṣābhyām tridoṣābhyaḥ
Ablativetridoṣāyāḥ tridoṣābhyām tridoṣābhyaḥ
Genitivetridoṣāyāḥ tridoṣayoḥ tridoṣāṇām
Locativetridoṣāyām tridoṣayoḥ tridoṣāsu

Adverb -tridoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria