Declension table of tridoṣa

Deva

MasculineSingularDualPlural
Nominativetridoṣaḥ tridoṣau tridoṣāḥ
Vocativetridoṣa tridoṣau tridoṣāḥ
Accusativetridoṣam tridoṣau tridoṣān
Instrumentaltridoṣeṇa tridoṣābhyām tridoṣaiḥ tridoṣebhiḥ
Dativetridoṣāya tridoṣābhyām tridoṣebhyaḥ
Ablativetridoṣāt tridoṣābhyām tridoṣebhyaḥ
Genitivetridoṣasya tridoṣayoḥ tridoṣāṇām
Locativetridoṣe tridoṣayoḥ tridoṣeṣu

Compound tridoṣa -

Adverb -tridoṣam -tridoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria