Declension table of ?tridiveśvara

Deva

MasculineSingularDualPlural
Nominativetridiveśvaraḥ tridiveśvarau tridiveśvarāḥ
Vocativetridiveśvara tridiveśvarau tridiveśvarāḥ
Accusativetridiveśvaram tridiveśvarau tridiveśvarān
Instrumentaltridiveśvareṇa tridiveśvarābhyām tridiveśvaraiḥ tridiveśvarebhiḥ
Dativetridiveśvarāya tridiveśvarābhyām tridiveśvarebhyaḥ
Ablativetridiveśvarāt tridiveśvarābhyām tridiveśvarebhyaḥ
Genitivetridiveśvarasya tridiveśvarayoḥ tridiveśvarāṇām
Locativetridiveśvare tridiveśvarayoḥ tridiveśvareṣu

Compound tridiveśvara -

Adverb -tridiveśvaram -tridiveśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria