Declension table of ?tridiveśa

Deva

MasculineSingularDualPlural
Nominativetridiveśaḥ tridiveśau tridiveśāḥ
Vocativetridiveśa tridiveśau tridiveśāḥ
Accusativetridiveśam tridiveśau tridiveśān
Instrumentaltridiveśena tridiveśābhyām tridiveśaiḥ tridiveśebhiḥ
Dativetridiveśāya tridiveśābhyām tridiveśebhyaḥ
Ablativetridiveśāt tridiveśābhyām tridiveśebhyaḥ
Genitivetridiveśasya tridiveśayoḥ tridiveśānām
Locativetridiveśe tridiveśayoḥ tridiveśeṣu

Compound tridiveśa -

Adverb -tridiveśam -tridiveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria