Declension table of ?tridivasā

Deva

FeminineSingularDualPlural
Nominativetridivasā tridivase tridivasāḥ
Vocativetridivase tridivase tridivasāḥ
Accusativetridivasām tridivase tridivasāḥ
Instrumentaltridivasayā tridivasābhyām tridivasābhiḥ
Dativetridivasāyai tridivasābhyām tridivasābhyaḥ
Ablativetridivasāyāḥ tridivasābhyām tridivasābhyaḥ
Genitivetridivasāyāḥ tridivasayoḥ tridivasānām
Locativetridivasāyām tridivasayoḥ tridivasāsu

Adverb -tridivasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria