Declension table of ?tridivasa

Deva

NeuterSingularDualPlural
Nominativetridivasam tridivase tridivasāni
Vocativetridivasa tridivase tridivasāni
Accusativetridivasam tridivase tridivasāni
Instrumentaltridivasena tridivasābhyām tridivasaiḥ
Dativetridivasāya tridivasābhyām tridivasebhyaḥ
Ablativetridivasāt tridivasābhyām tridivasebhyaḥ
Genitivetridivasasya tridivasayoḥ tridivasānām
Locativetridivase tridivasayoḥ tridivaseṣu

Compound tridivasa -

Adverb -tridivasam -tridivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria