Declension table of ?tridivasa

Deva

MasculineSingularDualPlural
Nominativetridivasaḥ tridivasau tridivasāḥ
Vocativetridivasa tridivasau tridivasāḥ
Accusativetridivasam tridivasau tridivasān
Instrumentaltridivasena tridivasābhyām tridivasaiḥ tridivasebhiḥ
Dativetridivasāya tridivasābhyām tridivasebhyaḥ
Ablativetridivasāt tridivasābhyām tridivasebhyaḥ
Genitivetridivasasya tridivasayoḥ tridivasānām
Locativetridivase tridivasayoḥ tridivaseṣu

Compound tridivasa -

Adverb -tridivasam -tridivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria