Declension table of ?tridivagatā

Deva

FeminineSingularDualPlural
Nominativetridivagatā tridivagate tridivagatāḥ
Vocativetridivagate tridivagate tridivagatāḥ
Accusativetridivagatām tridivagate tridivagatāḥ
Instrumentaltridivagatayā tridivagatābhyām tridivagatābhiḥ
Dativetridivagatāyai tridivagatābhyām tridivagatābhyaḥ
Ablativetridivagatāyāḥ tridivagatābhyām tridivagatābhyaḥ
Genitivetridivagatāyāḥ tridivagatayoḥ tridivagatānām
Locativetridivagatāyām tridivagatayoḥ tridivagatāsu

Adverb -tridivagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria