Declension table of ?tridivagata

Deva

NeuterSingularDualPlural
Nominativetridivagatam tridivagate tridivagatāni
Vocativetridivagata tridivagate tridivagatāni
Accusativetridivagatam tridivagate tridivagatāni
Instrumentaltridivagatena tridivagatābhyām tridivagataiḥ
Dativetridivagatāya tridivagatābhyām tridivagatebhyaḥ
Ablativetridivagatāt tridivagatābhyām tridivagatebhyaḥ
Genitivetridivagatasya tridivagatayoḥ tridivagatānām
Locativetridivagate tridivagatayoḥ tridivagateṣu

Compound tridivagata -

Adverb -tridivagatam -tridivagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria