Declension table of ?tridivagata

Deva

MasculineSingularDualPlural
Nominativetridivagataḥ tridivagatau tridivagatāḥ
Vocativetridivagata tridivagatau tridivagatāḥ
Accusativetridivagatam tridivagatau tridivagatān
Instrumentaltridivagatena tridivagatābhyām tridivagataiḥ tridivagatebhiḥ
Dativetridivagatāya tridivagatābhyām tridivagatebhyaḥ
Ablativetridivagatāt tridivagatābhyām tridivagatebhyaḥ
Genitivetridivagatasya tridivagatayoḥ tridivagatānām
Locativetridivagate tridivagatayoḥ tridivagateṣu

Compound tridivagata -

Adverb -tridivagatam -tridivagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria