Declension table of ?tridiva

Deva

NeuterSingularDualPlural
Nominativetridivam tridive tridivāni
Vocativetridiva tridive tridivāni
Accusativetridivam tridive tridivāni
Instrumentaltridivena tridivābhyām tridivaiḥ
Dativetridivāya tridivābhyām tridivebhyaḥ
Ablativetridivāt tridivābhyām tridivebhyaḥ
Genitivetridivasya tridivayoḥ tridivānām
Locativetridive tridivayoḥ tridiveṣu

Compound tridiva -

Adverb -tridivam -tridivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria