Declension table of tridhātva

Deva

NeuterSingularDualPlural
Nominativetridhātvam tridhātve tridhātvāni
Vocativetridhātva tridhātve tridhātvāni
Accusativetridhātvam tridhātve tridhātvāni
Instrumentaltridhātvena tridhātvābhyām tridhātvaiḥ
Dativetridhātvāya tridhātvābhyām tridhātvebhyaḥ
Ablativetridhātvāt tridhātvābhyām tridhātvebhyaḥ
Genitivetridhātvasya tridhātvayoḥ tridhātvānām
Locativetridhātve tridhātvayoḥ tridhātveṣu

Compound tridhātva -

Adverb -tridhātvam -tridhātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria