Declension table of ?tridhātuśṛṅgā

Deva

FeminineSingularDualPlural
Nominativetridhātuśṛṅgā tridhātuśṛṅge tridhātuśṛṅgāḥ
Vocativetridhātuśṛṅge tridhātuśṛṅge tridhātuśṛṅgāḥ
Accusativetridhātuśṛṅgām tridhātuśṛṅge tridhātuśṛṅgāḥ
Instrumentaltridhātuśṛṅgayā tridhātuśṛṅgābhyām tridhātuśṛṅgābhiḥ
Dativetridhātuśṛṅgāyai tridhātuśṛṅgābhyām tridhātuśṛṅgābhyaḥ
Ablativetridhātuśṛṅgāyāḥ tridhātuśṛṅgābhyām tridhātuśṛṅgābhyaḥ
Genitivetridhātuśṛṅgāyāḥ tridhātuśṛṅgayoḥ tridhātuśṛṅgāṇām
Locativetridhātuśṛṅgāyām tridhātuśṛṅgayoḥ tridhātuśṛṅgāsu

Adverb -tridhātuśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria