Declension table of ?tridhātuśṛṅga

Deva

NeuterSingularDualPlural
Nominativetridhātuśṛṅgam tridhātuśṛṅge tridhātuśṛṅgāṇi
Vocativetridhātuśṛṅga tridhātuśṛṅge tridhātuśṛṅgāṇi
Accusativetridhātuśṛṅgam tridhātuśṛṅge tridhātuśṛṅgāṇi
Instrumentaltridhātuśṛṅgeṇa tridhātuśṛṅgābhyām tridhātuśṛṅgaiḥ
Dativetridhātuśṛṅgāya tridhātuśṛṅgābhyām tridhātuśṛṅgebhyaḥ
Ablativetridhātuśṛṅgāt tridhātuśṛṅgābhyām tridhātuśṛṅgebhyaḥ
Genitivetridhātuśṛṅgasya tridhātuśṛṅgayoḥ tridhātuśṛṅgāṇām
Locativetridhātuśṛṅge tridhātuśṛṅgayoḥ tridhātuśṛṅgeṣu

Compound tridhātuśṛṅga -

Adverb -tridhātuśṛṅgam -tridhātuśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria