Declension table of ?tridhātutva

Deva

NeuterSingularDualPlural
Nominativetridhātutvam tridhātutve tridhātutvāni
Vocativetridhātutva tridhātutve tridhātutvāni
Accusativetridhātutvam tridhātutve tridhātutvāni
Instrumentaltridhātutvena tridhātutvābhyām tridhātutvaiḥ
Dativetridhātutvāya tridhātutvābhyām tridhātutvebhyaḥ
Ablativetridhātutvāt tridhātutvābhyām tridhātutvebhyaḥ
Genitivetridhātutvasya tridhātutvayoḥ tridhātutvānām
Locativetridhātutve tridhātutvayoḥ tridhātutveṣu

Compound tridhātutva -

Adverb -tridhātutvam -tridhātutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria