Declension table of ?tridhātukā

Deva

FeminineSingularDualPlural
Nominativetridhātukā tridhātuke tridhātukāḥ
Vocativetridhātuke tridhātuke tridhātukāḥ
Accusativetridhātukām tridhātuke tridhātukāḥ
Instrumentaltridhātukayā tridhātukābhyām tridhātukābhiḥ
Dativetridhātukāyai tridhātukābhyām tridhātukābhyaḥ
Ablativetridhātukāyāḥ tridhātukābhyām tridhātukābhyaḥ
Genitivetridhātukāyāḥ tridhātukayoḥ tridhātukānām
Locativetridhātukāyām tridhātukayoḥ tridhātukāsu

Adverb -tridhātukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria