Declension table of ?tridhātu_ā

Deva

FeminineSingularDualPlural
Nominativetridhātu_ā tridhātu_e tridhātu_āḥ
Vocativetridhātu_e tridhātu_e tridhātu_āḥ
Accusativetridhātu_ām tridhātu_e tridhātu_āḥ
Instrumentaltridhātu_ayā tridhātu_ābhyām tridhātu_ābhiḥ
Dativetridhātu_āyai tridhātu_ābhyām tridhātu_ābhyaḥ
Ablativetridhātu_āyāḥ tridhātu_ābhyām tridhātu_ābhyaḥ
Genitivetridhātu_āyāḥ tridhātu_ayoḥ tridhātu_ānām
Locativetridhātu_āyām tridhātu_ayoḥ tridhātu_āsu

Adverb -tridhātu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria