Declension table of tridhātu

Deva

NeuterSingularDualPlural
Nominativetridhātu tridhātunī tridhātūni
Vocativetridhātu tridhātunī tridhātūni
Accusativetridhātu tridhātunī tridhātūni
Instrumentaltridhātunā tridhātubhyām tridhātubhiḥ
Dativetridhātune tridhātubhyām tridhātubhyaḥ
Ablativetridhātunaḥ tridhātubhyām tridhātubhyaḥ
Genitivetridhātunaḥ tridhātunoḥ tridhātūnām
Locativetridhātuni tridhātunoḥ tridhātuṣu

Compound tridhātu -

Adverb -tridhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria