Declension table of tridhātu

Deva

MasculineSingularDualPlural
Nominativetridhātuḥ tridhātū tridhātavaḥ
Vocativetridhāto tridhātū tridhātavaḥ
Accusativetridhātum tridhātū tridhātūn
Instrumentaltridhātunā tridhātubhyām tridhātubhiḥ
Dativetridhātave tridhātubhyām tridhātubhyaḥ
Ablativetridhātoḥ tridhātubhyām tridhātubhyaḥ
Genitivetridhātoḥ tridhātvoḥ tridhātūnām
Locativetridhātau tridhātvoḥ tridhātuṣu

Compound tridhātu -

Adverb -tridhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria