Declension table of ?tridhāraka

Deva

MasculineSingularDualPlural
Nominativetridhārakaḥ tridhārakau tridhārakāḥ
Vocativetridhāraka tridhārakau tridhārakāḥ
Accusativetridhārakam tridhārakau tridhārakān
Instrumentaltridhārakeṇa tridhārakābhyām tridhārakaiḥ tridhārakebhiḥ
Dativetridhārakāya tridhārakābhyām tridhārakebhyaḥ
Ablativetridhārakāt tridhārakābhyām tridhārakebhyaḥ
Genitivetridhārakasya tridhārakayoḥ tridhārakāṇām
Locativetridhārake tridhārakayoḥ tridhārakeṣu

Compound tridhāraka -

Adverb -tridhārakam -tridhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria