Declension table of ?tridhāra

Deva

NeuterSingularDualPlural
Nominativetridhāram tridhāre tridhārāṇi
Vocativetridhāra tridhāre tridhārāṇi
Accusativetridhāram tridhāre tridhārāṇi
Instrumentaltridhāreṇa tridhārābhyām tridhāraiḥ
Dativetridhārāya tridhārābhyām tridhārebhyaḥ
Ablativetridhārāt tridhārābhyām tridhārebhyaḥ
Genitivetridhārasya tridhārayoḥ tridhārāṇām
Locativetridhāre tridhārayoḥ tridhāreṣu

Compound tridhāra -

Adverb -tridhāram -tridhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria