Declension table of ?tridhāman

Deva

MasculineSingularDualPlural
Nominativetridhāmā tridhāmānau tridhāmānaḥ
Vocativetridhāman tridhāmānau tridhāmānaḥ
Accusativetridhāmānam tridhāmānau tridhāmnaḥ
Instrumentaltridhāmnā tridhāmabhyām tridhāmabhiḥ
Dativetridhāmne tridhāmabhyām tridhāmabhyaḥ
Ablativetridhāmnaḥ tridhāmabhyām tridhāmabhyaḥ
Genitivetridhāmnaḥ tridhāmnoḥ tridhāmnām
Locativetridhāmni tridhāmani tridhāmnoḥ tridhāmasu

Compound tridhāma -

Adverb -tridhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria