Declension table of ?tridaśībhūta

Deva

NeuterSingularDualPlural
Nominativetridaśībhūtam tridaśībhūte tridaśībhūtāni
Vocativetridaśībhūta tridaśībhūte tridaśībhūtāni
Accusativetridaśībhūtam tridaśībhūte tridaśībhūtāni
Instrumentaltridaśībhūtena tridaśībhūtābhyām tridaśībhūtaiḥ
Dativetridaśībhūtāya tridaśībhūtābhyām tridaśībhūtebhyaḥ
Ablativetridaśībhūtāt tridaśībhūtābhyām tridaśībhūtebhyaḥ
Genitivetridaśībhūtasya tridaśībhūtayoḥ tridaśībhūtānām
Locativetridaśībhūte tridaśībhūtayoḥ tridaśībhūteṣu

Compound tridaśībhūta -

Adverb -tridaśībhūtam -tridaśībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria