Declension table of ?tridaśeśvarī

Deva

FeminineSingularDualPlural
Nominativetridaśeśvarī tridaśeśvaryau tridaśeśvaryaḥ
Vocativetridaśeśvari tridaśeśvaryau tridaśeśvaryaḥ
Accusativetridaśeśvarīm tridaśeśvaryau tridaśeśvarīḥ
Instrumentaltridaśeśvaryā tridaśeśvarībhyām tridaśeśvarībhiḥ
Dativetridaśeśvaryai tridaśeśvarībhyām tridaśeśvarībhyaḥ
Ablativetridaśeśvaryāḥ tridaśeśvarībhyām tridaśeśvarībhyaḥ
Genitivetridaśeśvaryāḥ tridaśeśvaryoḥ tridaśeśvarīṇām
Locativetridaśeśvaryām tridaśeśvaryoḥ tridaśeśvarīṣu

Compound tridaśeśvari - tridaśeśvarī -

Adverb -tridaśeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria