Declension table of ?tridaśeśvara

Deva

MasculineSingularDualPlural
Nominativetridaśeśvaraḥ tridaśeśvarau tridaśeśvarāḥ
Vocativetridaśeśvara tridaśeśvarau tridaśeśvarāḥ
Accusativetridaśeśvaram tridaśeśvarau tridaśeśvarān
Instrumentaltridaśeśvareṇa tridaśeśvarābhyām tridaśeśvaraiḥ tridaśeśvarebhiḥ
Dativetridaśeśvarāya tridaśeśvarābhyām tridaśeśvarebhyaḥ
Ablativetridaśeśvarāt tridaśeśvarābhyām tridaśeśvarebhyaḥ
Genitivetridaśeśvarasya tridaśeśvarayoḥ tridaśeśvarāṇām
Locativetridaśeśvare tridaśeśvarayoḥ tridaśeśvareṣu

Compound tridaśeśvara -

Adverb -tridaśeśvaram -tridaśeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria