Declension table of ?tridaśeśadviṣ

Deva

MasculineSingularDualPlural
Nominativetridaśeśadviṭ tridaśeśadviṣau tridaśeśadviṣaḥ
Vocativetridaśeśadviṭ tridaśeśadviṣau tridaśeśadviṣaḥ
Accusativetridaśeśadviṣam tridaśeśadviṣau tridaśeśadviṣaḥ
Instrumentaltridaśeśadviṣā tridaśeśadviḍbhyām tridaśeśadviḍbhiḥ
Dativetridaśeśadviṣe tridaśeśadviḍbhyām tridaśeśadviḍbhyaḥ
Ablativetridaśeśadviṣaḥ tridaśeśadviḍbhyām tridaśeśadviḍbhyaḥ
Genitivetridaśeśadviṣaḥ tridaśeśadviṣoḥ tridaśeśadviṣām
Locativetridaśeśadviṣi tridaśeśadviṣoḥ tridaśeśadviṭsu

Compound tridaśeśadviṭ -

Adverb -tridaśeśadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria