Declension table of ?tridaśendra

Deva

MasculineSingularDualPlural
Nominativetridaśendraḥ tridaśendrau tridaśendrāḥ
Vocativetridaśendra tridaśendrau tridaśendrāḥ
Accusativetridaśendram tridaśendrau tridaśendrān
Instrumentaltridaśendreṇa tridaśendrābhyām tridaśendraiḥ tridaśendrebhiḥ
Dativetridaśendrāya tridaśendrābhyām tridaśendrebhyaḥ
Ablativetridaśendrāt tridaśendrābhyām tridaśendrebhyaḥ
Genitivetridaśendrasya tridaśendrayoḥ tridaśendrāṇām
Locativetridaśendre tridaśendrayoḥ tridaśendreṣu

Compound tridaśendra -

Adverb -tridaśendram -tridaśendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria