Declension table of ?tridaśaśreṣṭhā

Deva

FeminineSingularDualPlural
Nominativetridaśaśreṣṭhā tridaśaśreṣṭhe tridaśaśreṣṭhāḥ
Vocativetridaśaśreṣṭhe tridaśaśreṣṭhe tridaśaśreṣṭhāḥ
Accusativetridaśaśreṣṭhām tridaśaśreṣṭhe tridaśaśreṣṭhāḥ
Instrumentaltridaśaśreṣṭhayā tridaśaśreṣṭhābhyām tridaśaśreṣṭhābhiḥ
Dativetridaśaśreṣṭhāyai tridaśaśreṣṭhābhyām tridaśaśreṣṭhābhyaḥ
Ablativetridaśaśreṣṭhāyāḥ tridaśaśreṣṭhābhyām tridaśaśreṣṭhābhyaḥ
Genitivetridaśaśreṣṭhāyāḥ tridaśaśreṣṭhayoḥ tridaśaśreṣṭhānām
Locativetridaśaśreṣṭhāyām tridaśaśreṣṭhayoḥ tridaśaśreṣṭhāsu

Adverb -tridaśaśreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria