Declension table of ?tridaśaśreṣṭha

Deva

NeuterSingularDualPlural
Nominativetridaśaśreṣṭham tridaśaśreṣṭhe tridaśaśreṣṭhāni
Vocativetridaśaśreṣṭha tridaśaśreṣṭhe tridaśaśreṣṭhāni
Accusativetridaśaśreṣṭham tridaśaśreṣṭhe tridaśaśreṣṭhāni
Instrumentaltridaśaśreṣṭhena tridaśaśreṣṭhābhyām tridaśaśreṣṭhaiḥ
Dativetridaśaśreṣṭhāya tridaśaśreṣṭhābhyām tridaśaśreṣṭhebhyaḥ
Ablativetridaśaśreṣṭhāt tridaśaśreṣṭhābhyām tridaśaśreṣṭhebhyaḥ
Genitivetridaśaśreṣṭhasya tridaśaśreṣṭhayoḥ tridaśaśreṣṭhānām
Locativetridaśaśreṣṭhe tridaśaśreṣṭhayoḥ tridaśaśreṣṭheṣu

Compound tridaśaśreṣṭha -

Adverb -tridaśaśreṣṭham -tridaśaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria