Declension table of ?tridaśaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativetridaśaśreṣṭhaḥ tridaśaśreṣṭhau tridaśaśreṣṭhāḥ
Vocativetridaśaśreṣṭha tridaśaśreṣṭhau tridaśaśreṣṭhāḥ
Accusativetridaśaśreṣṭham tridaśaśreṣṭhau tridaśaśreṣṭhān
Instrumentaltridaśaśreṣṭhena tridaśaśreṣṭhābhyām tridaśaśreṣṭhaiḥ tridaśaśreṣṭhebhiḥ
Dativetridaśaśreṣṭhāya tridaśaśreṣṭhābhyām tridaśaśreṣṭhebhyaḥ
Ablativetridaśaśreṣṭhāt tridaśaśreṣṭhābhyām tridaśaśreṣṭhebhyaḥ
Genitivetridaśaśreṣṭhasya tridaśaśreṣṭhayoḥ tridaśaśreṣṭhānām
Locativetridaśaśreṣṭhe tridaśaśreṣṭhayoḥ tridaśaśreṣṭheṣu

Compound tridaśaśreṣṭha -

Adverb -tridaśaśreṣṭham -tridaśaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria