Declension table of ?tridaśavanitā

Deva

FeminineSingularDualPlural
Nominativetridaśavanitā tridaśavanite tridaśavanitāḥ
Vocativetridaśavanite tridaśavanite tridaśavanitāḥ
Accusativetridaśavanitām tridaśavanite tridaśavanitāḥ
Instrumentaltridaśavanitayā tridaśavanitābhyām tridaśavanitābhiḥ
Dativetridaśavanitāyai tridaśavanitābhyām tridaśavanitābhyaḥ
Ablativetridaśavanitāyāḥ tridaśavanitābhyām tridaśavanitābhyaḥ
Genitivetridaśavanitāyāḥ tridaśavanitayoḥ tridaśavanitānām
Locativetridaśavanitāyām tridaśavanitayoḥ tridaśavanitāsu

Adverb -tridaśavanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria