Declension table of ?tridaśavadhū

Deva

FeminineSingularDualPlural
Nominativetridaśavadhūḥ tridaśavadhvau tridaśavadhvaḥ
Vocativetridaśavadhu tridaśavadhvau tridaśavadhvaḥ
Accusativetridaśavadhūm tridaśavadhvau tridaśavadhūḥ
Instrumentaltridaśavadhvā tridaśavadhūbhyām tridaśavadhūbhiḥ
Dativetridaśavadhvai tridaśavadhūbhyām tridaśavadhūbhyaḥ
Ablativetridaśavadhvāḥ tridaśavadhūbhyām tridaśavadhūbhyaḥ
Genitivetridaśavadhvāḥ tridaśavadhvoḥ tridaśavadhūnām
Locativetridaśavadhvām tridaśavadhvoḥ tridaśavadhūṣu

Compound tridaśavadhu - tridaśavadhū -

Adverb -tridaśavadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria