Declension table of ?tridaśatva

Deva

NeuterSingularDualPlural
Nominativetridaśatvam tridaśatve tridaśatvāni
Vocativetridaśatva tridaśatve tridaśatvāni
Accusativetridaśatvam tridaśatve tridaśatvāni
Instrumentaltridaśatvena tridaśatvābhyām tridaśatvaiḥ
Dativetridaśatvāya tridaśatvābhyām tridaśatvebhyaḥ
Ablativetridaśatvāt tridaśatvābhyām tridaśatvebhyaḥ
Genitivetridaśatvasya tridaśatvayoḥ tridaśatvānām
Locativetridaśatve tridaśatvayoḥ tridaśatveṣu

Compound tridaśatva -

Adverb -tridaśatvam -tridaśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria