Declension table of ?tridaśatā

Deva

FeminineSingularDualPlural
Nominativetridaśatā tridaśate tridaśatāḥ
Vocativetridaśate tridaśate tridaśatāḥ
Accusativetridaśatām tridaśate tridaśatāḥ
Instrumentaltridaśatayā tridaśatābhyām tridaśatābhiḥ
Dativetridaśatāyai tridaśatābhyām tridaśatābhyaḥ
Ablativetridaśatāyāḥ tridaśatābhyām tridaśatābhyaḥ
Genitivetridaśatāyāḥ tridaśatayoḥ tridaśatānām
Locativetridaśatāyām tridaśatayoḥ tridaśatāsu

Adverb -tridaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria