Declension table of ?tridaśasarṣapa

Deva

MasculineSingularDualPlural
Nominativetridaśasarṣapaḥ tridaśasarṣapau tridaśasarṣapāḥ
Vocativetridaśasarṣapa tridaśasarṣapau tridaśasarṣapāḥ
Accusativetridaśasarṣapam tridaśasarṣapau tridaśasarṣapān
Instrumentaltridaśasarṣapeṇa tridaśasarṣapābhyām tridaśasarṣapaiḥ tridaśasarṣapebhiḥ
Dativetridaśasarṣapāya tridaśasarṣapābhyām tridaśasarṣapebhyaḥ
Ablativetridaśasarṣapāt tridaśasarṣapābhyām tridaśasarṣapebhyaḥ
Genitivetridaśasarṣapasya tridaśasarṣapayoḥ tridaśasarṣapāṇām
Locativetridaśasarṣape tridaśasarṣapayoḥ tridaśasarṣapeṣu

Compound tridaśasarṣapa -

Adverb -tridaśasarṣapam -tridaśasarṣapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria