Declension table of ?tridaśapratipakṣa

Deva

MasculineSingularDualPlural
Nominativetridaśapratipakṣaḥ tridaśapratipakṣau tridaśapratipakṣāḥ
Vocativetridaśapratipakṣa tridaśapratipakṣau tridaśapratipakṣāḥ
Accusativetridaśapratipakṣam tridaśapratipakṣau tridaśapratipakṣān
Instrumentaltridaśapratipakṣeṇa tridaśapratipakṣābhyām tridaśapratipakṣaiḥ tridaśapratipakṣebhiḥ
Dativetridaśapratipakṣāya tridaśapratipakṣābhyām tridaśapratipakṣebhyaḥ
Ablativetridaśapratipakṣāt tridaśapratipakṣābhyām tridaśapratipakṣebhyaḥ
Genitivetridaśapratipakṣasya tridaśapratipakṣayoḥ tridaśapratipakṣāṇām
Locativetridaśapratipakṣe tridaśapratipakṣayoḥ tridaśapratipakṣeṣu

Compound tridaśapratipakṣa -

Adverb -tridaśapratipakṣam -tridaśapratipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria