Declension table of ?tridaśapati

Deva

MasculineSingularDualPlural
Nominativetridaśapatiḥ tridaśapatī tridaśapatayaḥ
Vocativetridaśapate tridaśapatī tridaśapatayaḥ
Accusativetridaśapatim tridaśapatī tridaśapatīn
Instrumentaltridaśapatinā tridaśapatibhyām tridaśapatibhiḥ
Dativetridaśapataye tridaśapatibhyām tridaśapatibhyaḥ
Ablativetridaśapateḥ tridaśapatibhyām tridaśapatibhyaḥ
Genitivetridaśapateḥ tridaśapatyoḥ tridaśapatīnām
Locativetridaśapatau tridaśapatyoḥ tridaśapatiṣu

Compound tridaśapati -

Adverb -tridaśapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria