Declension table of ?tridaśanadī

Deva

FeminineSingularDualPlural
Nominativetridaśanadī tridaśanadyau tridaśanadyaḥ
Vocativetridaśanadi tridaśanadyau tridaśanadyaḥ
Accusativetridaśanadīm tridaśanadyau tridaśanadīḥ
Instrumentaltridaśanadyā tridaśanadībhyām tridaśanadībhiḥ
Dativetridaśanadyai tridaśanadībhyām tridaśanadībhyaḥ
Ablativetridaśanadyāḥ tridaśanadībhyām tridaśanadībhyaḥ
Genitivetridaśanadyāḥ tridaśanadyoḥ tridaśanadīnām
Locativetridaśanadyām tridaśanadyoḥ tridaśanadīṣu

Compound tridaśanadi - tridaśanadī -

Adverb -tridaśanadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria