Declension table of ?tridaśagopaka

Deva

MasculineSingularDualPlural
Nominativetridaśagopakaḥ tridaśagopakau tridaśagopakāḥ
Vocativetridaśagopaka tridaśagopakau tridaśagopakāḥ
Accusativetridaśagopakam tridaśagopakau tridaśagopakān
Instrumentaltridaśagopakena tridaśagopakābhyām tridaśagopakaiḥ tridaśagopakebhiḥ
Dativetridaśagopakāya tridaśagopakābhyām tridaśagopakebhyaḥ
Ablativetridaśagopakāt tridaśagopakābhyām tridaśagopakebhyaḥ
Genitivetridaśagopakasya tridaśagopakayoḥ tridaśagopakānām
Locativetridaśagopake tridaśagopakayoḥ tridaśagopakeṣu

Compound tridaśagopaka -

Adverb -tridaśagopakam -tridaśagopakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria