Declension table of ?tridaśagopa

Deva

MasculineSingularDualPlural
Nominativetridaśagopaḥ tridaśagopau tridaśagopāḥ
Vocativetridaśagopa tridaśagopau tridaśagopāḥ
Accusativetridaśagopam tridaśagopau tridaśagopān
Instrumentaltridaśagopena tridaśagopābhyām tridaśagopaiḥ tridaśagopebhiḥ
Dativetridaśagopāya tridaśagopābhyām tridaśagopebhyaḥ
Ablativetridaśagopāt tridaśagopābhyām tridaśagopebhyaḥ
Genitivetridaśagopasya tridaśagopayoḥ tridaśagopānām
Locativetridaśagope tridaśagopayoḥ tridaśagopeṣu

Compound tridaśagopa -

Adverb -tridaśagopam -tridaśagopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria