Declension table of ?tridaśāyana

Deva

NeuterSingularDualPlural
Nominativetridaśāyanam tridaśāyane tridaśāyanāni
Vocativetridaśāyana tridaśāyane tridaśāyanāni
Accusativetridaśāyanam tridaśāyane tridaśāyanāni
Instrumentaltridaśāyanena tridaśāyanābhyām tridaśāyanaiḥ
Dativetridaśāyanāya tridaśāyanābhyām tridaśāyanebhyaḥ
Ablativetridaśāyanāt tridaśāyanābhyām tridaśāyanebhyaḥ
Genitivetridaśāyanasya tridaśāyanayoḥ tridaśāyanānām
Locativetridaśāyane tridaśāyanayoḥ tridaśāyaneṣu

Compound tridaśāyana -

Adverb -tridaśāyanam -tridaśāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria